Listen "Introspection to remove Impurity of Mind - Prabhatha Rashmih | Swami Bhoomananda Tirtha "
Episode Synopsis
True introspection will lead to dispassion and non-expectation. Such desirelessness leads one to liberation.
उत्पन्नपश्चात्तापस्य बुध्दिर्भवति यादृशी ।
तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥
(Amritabindu Upanishad 1)
PR 08 Apr 2017
उत्पन्नपश्चात्तापस्य बुध्दिर्भवति यादृशी ।
तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥
(Amritabindu Upanishad 1)
PR 08 Apr 2017
ZARZA We are Zarza, the prestigious firm behind major projects in information technology.