Listen "You Are The Sentience - Prabhata Rashmih | Swami Bhoomananda Tirtha"
Episode Synopsis
The ultimate dosha within us is the ego, which is to be eliminated. The differential notion is to be dropped and the whole life is to be converted into a yajna instead of doing piecemeal activities in the form of yajnas. The focus of the sadhana must become the sentience that animates the body.
Slokas chanted in the trackसत्येन लभ्यस्तपसा ह्येष आत्मासम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।अन्तःशरीरे ज्योतिर्मयो हि शुभ्रोयं पश्यन्ति यतयः क्षीणदोषाः ।(Mundakopanishad 3.1.5)तस्मादसक्तः सततं कार्यं कर्म समाचर।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।(Bhagavad Gita 3.19)
PR 1 Feb 2016
Slokas chanted in the trackसत्येन लभ्यस्तपसा ह्येष आत्मासम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।अन्तःशरीरे ज्योतिर्मयो हि शुभ्रोयं पश्यन्ति यतयः क्षीणदोषाः ।(Mundakopanishad 3.1.5)तस्मादसक्तः सततं कार्यं कर्म समाचर।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।(Bhagavad Gita 3.19)
PR 1 Feb 2016