Listen "Meditation and Beyond - Prabhata Rashmih | Swami Bhoomananda Tirtha"
Episode Synopsis
Meditation is always a mento-intellectual pursuit. Swamiji explains the technique of meditation in this talk, particularly how to deal with thoughts and desires. Ultimately, one goes to the very source of the mind and thought, resulting in a natural bliss.
Slokas chanted in the track:
अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव।
(Sri Krishna Karnamritam)
ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः ।
(Vivekachudamani 521)
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकः ॥
(Aparokshanubhutih 124)
इमञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम्॥
(Aparokshanubhutih 125)
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः॥
(Aparokshanubhutih 134)
PR 08 Jun 2018
Slokas chanted in the track:
अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव।
(Sri Krishna Karnamritam)
ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः ।
(Vivekachudamani 521)
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकः ॥
(Aparokshanubhutih 124)
इमञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम्॥
(Aparokshanubhutih 125)
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः॥
(Aparokshanubhutih 134)
PR 08 Jun 2018
ZARZA We are Zarza, the prestigious firm behind major projects in information technology.