02-01-03

Episode Synopsis

https://archive.org/download/BhagavadGitaSanskrit/02-01-03-SBUSA-BG.mp3 सञ्जय उवाच | तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||२- १|| श्रीभगवानुवाच | कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२- २|| क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||२- ३||

More episodes of the podcast Bhagavad-gItA-ch2 – Bhagavadgītā by Dr. K. N. Padmakumar

02-16-17 18/10/2017
02-15-16 11/10/2017
02-13-14 04/10/2017
02-11-12 16/08/2017
02-09-10 09/08/2017
02-08 02/08/2017
02-07 26/07/2017
02-04-06 19/07/2017
02-71-72 03/10/2016
02-70 26/09/2016